1-16 pūjāsevā'pramāṇapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-16 पूजासेवाऽप्रमाणपटलम्

pūjāsevā'pramāṇapaṭalam



uddānam|



ratna-pūjā mitra-sevā apramāṇaiśca paścimam|



tatra bodhisattvasya tathāgateṣu tathāgata-pūjā katamā| sā sāmāsato daśavidhā veditavyā| śarīra-pūjā caitya-pūjā sammukha-pūjā vimukha-pūjā svayaṃkṛta-pūjā para-kārita-pūjā lābha-satkāra-pūjā udāra-pūjā asaṃkliṣṭapūjā pratipatti-pūjā ca|



tatra yadbodhisattvaḥ sākṣāt tathāgata-rūpa-kayameva pūjayati| iyamasyocyate śarīra pūjā|



tatra yadbodhisattvastathāgatamuddisya stūpaṃ vā gahaṃ vā kūṭaṃ vā purāṇacaitya vā abhinava-caityaṃ vā pūjayati| iyamasyocyate caitya-pūjā|



yad bodhisattvastathāgata-kāya vā tathāgata-caityaṃ vā sammukhībhūtamadhyakṣa pūjayati| iyamasya sammukha-pūjetyucyate|



tatra yad bodhisattvastathāgate vā tathāgate-caitye vā sammukha-pūjāṃ kurvannevamadhyāśaya-sahagataṃ prasāda-sahagataṃ cittamabhisaṃskaroti| yā ekasya tathāgatasya dharmatā sā sarveṣāṃ tathāgatānāmatītānāgatapratyutpannānāṃ dharmatā| yā ekasya tathāgata-caityasya dharmatā sā sarveṣāṃ tathāgata-caityānāṃ dharmatā| ityato'hametañca sammukhībhūtaṃ tathāgataṃ pūjayāmi sarvāṃśca tān atītānāgatapratyutpannāṃśca tathāgatān pūjayāmi| etacca sammukhībhūta tathāgata-caityaṃ pūjayāmi| tadanyāni ca daśasu dikṣvanantāparyanteṣu lokadhātuṣu sarvāṇi stūpāni gahāni kūṭāgārāṇi purāṇa-caityāni abhinava-caityāni pūjayāmi| itīyaṃ tāvad bodhisattvasya sādhāraṇā sammukhā|



vimukhā ca tathāgata-pūjā tathāgata-caitya-pūjā ca veditavyā| yatpunarbodhisattvaḥ asammukhībhūte tathāgate tathāgata-caitye vā tathāgatacittamabhisaṃskṛtya pūjāṃ prayojayati sarvabuddhānuddiśya sarvatathāgatacaityāni coddiśya| sāsya kevalā vimukhaiva pūjā veditavyā| yadapi bodhisattvaḥ parinirvṛte tathāgate tathāgatamuddiśya tathāgatasya śarīraṃ stūpaṃ vā kārayati gahaṃ vā kūṭaṃ vā ekaṃ vā dvau vā sambahulāni vā yāvat koṭi-śatasahasrāṇi yathāśakti-yathābalam| iyamapi bodhisattvasya tathāgateṣu vimukhā vipulā pūjā apramāṇa-puṇya-phalā 'nekabrāhmapuṇyaparigṛhītā| yathā bodhisattvaḥ anekaireva kalpai [rmahākalpai] ravinipātagāmī bhavati| na cānuttarāyāḥ samyaksaṃbodheḥ sambhāraṃ na paripūrayati tannidānam| tatra yeyaṃ bodhisattvasya kevalaiva tathāgate tathāgatacaitye vā pūjā iyameva tāvadvipulapuṇyaphalā draṣṭavyā tato vipulatarapuṇyaphalā kevalaiva vimukhā draṣṭavyā| tato vipulatamapuṇyaphalā sādhāraṇasamsukhavimukhā pūjā draṣṭavyā|



tatra yad bodhisattvastathāgate vā tathāgatacaitye vā pūjāṃ kartukāmaḥ svayameva svahastaṃ karoti na dāsīdāsakarmaṃkara-[pauruṣeya-] mitrāmātyajñātisālohitaiḥ kārayatyālasyakausīdyaṃ pramādasthānaṃ vā niśritya| iyaṃ bodhisattvasya svayaṃkṛtā pūjā veditavyā| tatra yadbodhisattvastathāgate vā tathāgatacaitye vā pūjāṃ kartukāmo na kevalaṃ svayeva karotyapi tu mātāpitṛbhyāṃ kārayati putradāreṇa dāsīdāsakarmakarapauruṣeyairmitrāmātyajñātisālohitaiḥ paraiśca rājabhiḥ rājamahāmātrairbrāhmaṇaigṛhapatibhirnaigamairjānapadairdhanibhiḥ śreṣṭhabhiḥ sārthavāhairantataḥ strīpuruṣadārakadārikābhiḥ kṛpaṇaiduḥkhitaira ā-caṇḍālairapi kārayati| tathā'cāryopādhyāyaiḥ sārdhavihāryantevāsibhiḥ sabrahmacāribhiśca pravrajitairapyanyatīrthyaistathāgate [ vā tathāgata-] caitye vā pūjāṃ kārayati| iyaṃ bodhisattvasya sādhāraṇā pūjā svaparakṛtā veditavyā



yatpunarbodhisattvaḥ parītte pūjākaraṇīye deyavastuni saṃvidyamāne karuṇāsahagatena cetasā saṃcintya pareṣāmeva tadvastvanuprayacchatyete duḥkhitāḥ sattvā alpapuṇyāścāśaktāśca tathāgate vā tathāgatacaitye vā kārāṃ kṛtvā sukhitā bhavantviti| pare ca tena vastunā tathāgate vā tathāgatacaitye vā pūjāṃ kurvanti na bodhisattvaḥ iyaṃ bodhisattvasya kevalā parakāritā pūjā veditavyā|



tatra yā kevalā svayaṃkṛtā sā mahāpuṇyaphalā| yā kevalā parakāritā sā mahattarapuṇyaphalā| yā punaḥ sādhāraṇā yā mahattamapuṇyaphalā niruttarā veditavyā|



tatra yadbodhisattvaḥ tathāgate vā tathāgatacaitye vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairabhivādanavandanapratyutthānāñjalikarmabhiśca dhūpagandhaiścūrṇagandhairanulepanagandhairvicitraiśca mālyairvicitrairvādyai rvicitraiśchatradhvajapatākāpradīpadānairvicitraiḥ stotrābhivyāhāraiḥ pañcamaṇḍalapraṇāmaiḥ pradakṣiṇāvartaiḥ pūjāṃ karoti| tathā'kṣayaṇikāpradānaiḥ maṇimuktāvaidūryaśaṃkhaśilāpravāḍāśmagarbhamusāragalvajātarūparajatalohitikā-dakṣiṇāvartaprabhṛtibhiḥ ratnapradānairmaṇikuṇḍalakeyūrādyalaṅkārapradānairantataśca ghaṇṭāpradānakārṣāpaṇa-kṣepasūtrapariveṣṭanaiḥ pūjayati| iyaṃ bodhisattvasya tathāgate vā tathāgatacaitye vā lābhasatkārapūjā veditavyā|



tatra yadbodhisattvo dīrghakālikīñca tathāgate vā tathāgatacaitye vā etāmeva lābhasatkārapūjāṃ karoti prabhūtavastukāñca praṇītavastukāñca sammukhavimukhāñca svayaṃkṛtaparakṛtāñca ghanarasena ca prasādena sammukhībhūtena tīvrayā cādhimuktyā pūjāṃ karoti| tacca kuśalamūlamanuttarāyai samyaksaṃbodhaye pariṇāmayati| iyaṃ bodhisattvasya saptākārā udārapūjetyucyate|



tatra yadbodhisattvaḥ svahastaṃ tathāgate vā tathāgatacaitye vā kārāṃ karoti na parairavajñayā kārayati pramādakausīdyādvā| satkṛtya karoti| nāpaviddhamavikṣiptacittaḥ karotyasaṃkliṣṭacittaḥ| na buddhābhiprasannānāṃ rājādīnāmudārasattvānāṃ lābhasatkārahetoḥ kuhanārthaṃ pratirūpeṇa ca vastunā pūjayati| na haritāla-lepana-dhṛtasnāna-gugguludhūpārkapuṣpādibhiranyaiścākalpikairupakaraṇaiḥ| iyaṃ bodhisattvasya ṣaḍākārā'saṃkliṣṭā pūjā veditavyā|



tāṃ punaretāmudārāmasaṃkliṣṭāṃ lābhasatkārapūjāṃ bodhisattvastathāgate vā tathāgatacaitye vā svabāhubalopārjitairbhogaiḥ karoti parato vā paryeṣitaiḥ| ṣariṣkāravaśitā-pratilabdhairvā| tatra pariṣkāravaśitāprāpto bodhisattvaḥ dvau vā trīnvā saṃbahulān vā samucchrayān yāvat samucchryakoṭīniyutaśatasahastrāṇyanekānyabhinirmāya sarvaistaiḥ samucchrayaistathāgateṣu praṇāmaṃ karoti| teṣāñca samucchrayāṇāmekaikasya hastaśataṃ hastasahasraṃ vā tato vā pareṇa nirmāya sarvaistairdivyasamatikrāntaiḥ kusumaiḥ paramasugandhibhiḥ paramamanoramaiḥ tāṃstathāgatānabhyavakirati| sarve ca te samucchrayā atyudārāṇi tathāgatabhūtaguṇopasaṃhitāni stotrāṇi bhāṣante| sarvaireva ca taiḥ samucchrayairvicitrāṇyamātrāṇi [agrāṇi] praṇītāni keyūramaṇikuṇḍalāni chatradhvajapatākāśca tathāgateṣūtsṛjayattyāropayati| iyamevaṃbhāgīyā pariṣkāravaśitā-prāptasya bodhisattvasya svacittapratibaddhā pūjā| na cāsya punarbuddhotpādaḥ pratyāśaṃsitavyaḥ prārthayitavyo vā bhavati| tatkasya hetoḥ| tathāhi tasyāvaivartikabhūmipraviṣṭatvāt sarvabuddhakṣetreṣvavyāhatā gatirbha vati| no cāpi bodhisattvasya svabāhubalopārjitā bhogā bhavantināpi ca parataḥ paryeṣitalabdhā vā| nāpi ca bodhisattvaḥ pariṣkāravaśitāprāpto bhavati| api tu yā kācit tathāgatapūjā jambūdvīpe [vā] cāturdvīpe vā sāhasre [vā dvisāhasre vā trisāhasra-] mahāsāhasre vā yāvaddaśasu dikṣvanantāparyanteṣu lokadhātuṣu mṛdumadhyādhimātrā pravartate| tāṃ sarvāṃ śrāddho bodhisattvaḥ prasādasahagatenodārādhimuktisahagatena cetasā spharitvābhyanumodate| iyamapi bodhisattvasyālpakṛcchreṇa mahatī apramāṇā tathāgatapūjā bodhāya mahāsaṃbhāraparigṛhītā yasyāṃ bodhisattvena satata-samitaṃ kalyāṇacittena hṛṣṭacittena yogaḥ karaṇīyaḥ| tatra yadbodhisattvaḥ stokastokaṃ muhūrtamuhūrtamantato godohamātramapi sarvasattva prāṇibhūteṣu maitracittaṃ bhāvayati| karuṇāsahagataṃ muditāsahagatamupekṣāsahagataṃ cittaṃ bhāvayati| tathā sarvasaṃskāreṣvanityasaṃjñāmanitye duḥkhasaṃjñāṃ duḥkhe'nātmasaṃjñāṃ nirvāṇe cānuśaṃsasaṃjñāṃ bhāvayati| tathā tathāgatānusmṛtiṃ dharmasaṃghapāramitānusmṛtiṃ bhāvayati| tathā stokastokaṃ muhūrtamuhūrtaṃ sarvadharmāṇāṃ prādeśikena mṛdukṣāntikenāpi jñānena nirabhilāpyadharmasvabhāvatathatādhimukto nirvikalpena nirnimittena cetasā viharati| prāgeva tata uttari tato bhūyaḥ| tathā bodhisattvaśīlasaṃvaraparipālanā| śamathavipaśyanāyāṃ bodhipākṣikeṣu ca dharmeṣu yogakriyā| tathā pāramitāsu saṃgrahavastuṣu ca samyagyogakriyā| itīyaṃ bodhisattvasya pratipattisahagatā tathāgata pūjā'gryāvarā praṇītā niruttarā| yasyāḥ pūjāyāḥ pūrvikā lābhasatkārapūjā sarvākārāpi śatatamīmapi kalāṃ nopaiti sahasratamīmapi kalāṃ nopaiti vistareṇa yāvadupaniṣadamapi nopaiti| itīyaṃ daśabhirākāraiḥ sarvākārā tathāgatapūjā veditavyā|



yathā tathāgatapūjā evaṃ dharmapūjā saṃghapūjā yathāyogaṃ veditavyā|



tatra triṣu ratneṣvetāṃ daśākārāṃ pūjāṃ kurvanbodhisattvastathāgatālambanaiḥ ṣaḍmiradhyāśayaiḥ karoti| guṇakṣetraniruttarādhyāśayatayā upakāriniruttarādhyāśayatayā'padadvipadādisarvasattvāgryādhyāśayatayā udumbarapuṣpavat sudurlaṃbhā'dhyāśayatayā ekākinastrisāhasrama sāhasre loka utpādātkevalādhyāśayatayā laukikalokottarasampatsarvārthaṃpratisaraṇādhyāśayatayā| tasyaibhiḥ ṣaḍbhiradhyāśayaiḥ tathāgate tasya vā dharme tasya vā saṃghe pūjā prakalpitā parīttāpyaprameyaphalā bhavanti prāgeva prabhūtā|



tatra katibhirākāraiḥ samanvāgataṃ bodhisattvasya kalyāṇamitraṃ veditavyam| katibhiścākāraiḥ kalyāṇamitratā'bandhyā bhavati| katibhikārāraiḥ samanvāgataṃ kalyāṇamitraṃ prasādapadasthānagataṃ bhavati| kati kalyāṇamitrabhūtasya [bodhisattvasya] vineyeṣu kalyāṇamitra-karaṇīyāni bhavanti| katividhā ca kalyāṇamitrasaṃsevā bodhisattvasya| katyākārayā ca saṃjñayā kalyāṇamitrasyāntikādbodhisattvena dharmaḥ śrotavyaḥ| katiṣu ca sthāneṣu kalyāṇamitrasyāntikād bodhisattvena dharmaṃ śruṇvatā tasmindharmabhāṇake pudgale'manasikāraḥ karaṇīyaḥ|



tatrāṣṭābhiraṅgaiḥ samanvāgataṃ bodhisattvasya kalyāṇamitraṃ sarvākāraparipūrṇaṃ veditavyam| vṛttastho bhavati bodhisattvasaṃvaraśīleṣu vyavasthito'khaṇḍacchidrakārī| bahuśruto bhavati nāvyutpannabuddhiḥ| adhigamayuktaśca bhavati lābhī bhāvanāmayasyānyatamānyatamasya kuśalasya lāmī śamathavipaśyanāyāḥ| anukampakaśca bhavati kāruṇikaḥ so'dhyupekṣya svaṃ dṛṣṭadharmaṃsukhavihāraṃ pareṣāmarthāya parayujyate| viśārado bhavati na pareṣāmasya dharmaṃ deśayataḥ smṛtiḥ pratibhānaṃ - va śāradyabhayāt pramuṣyate| kṣamaśca bhavati parato'vamānanāvahasanāvaspandana durukta-durāga-tādīnāmaniṣṭānāṃ vacanspathānāṃ vividhānañca sattvavipratipattīnām| aparikhinnamānasaśca bhavati balavān pratisaṃkhyānabahulaḥ akilāsī catasṛṇāṃ pariṣadāṃ dharmadeśanāyai| kalyāṇavākyaśca bhavati vākkaraṇenopeto dharmatāpraṇaṣṭaspaṣṭavāk|



tatra pañcabhirākāraireva sarvākāraguṇayuktasya bodhisattvasya kalyāṇamitrasyābandhyaṃ kalyāṇamitrakaraṇīyaṃ bhavati| sa hi pareṣāmādita eva hitasukhaiṣī bhavati| tacca hitasukhaṃ yathābhūtaṃ prajānāti| na tatra viparyastabuddhirbhavati| yena copāyena yadrupayā dharmadeśanayā yaḥ sattvaḥ śakyarūpo bhavati vinetuṃ tatra śakto bhavati pratibalaḥ| aparikhinnamānasaśca bhavati| samakāraṇyaśca bhavati| sarvasattveṣu hīnamadhyaviśiṣṭeṣu na pakṣapatitaḥ|



tatra pañcabhirākāraistatkalyāṇamitraṃ prasādapadasthitaṃ bhavati yenainaṃ pare'tyarthamabhiprasīdantyanuśraveṇāpi śrutvā prāgeva sammukhaṃ nirīkṣya| īryāpathasaṃpanno bhavati praśānteryāpathaḥ sarvāṅgapratyaṅgainirvikāraḥ| sthito bhavatyanuddhataacapalakāyavāṅmanaḥkarmāntapracāraḥ| niṣkuhakaśca bhavati na pareṣāṃ kuhanārthamīryāpathaṃ sthairyaṃ vā pratisaṃkhyāya kalpayati| anīrṣukaśca bhavati na pareṣāṃ dharmyaṃ kathāṃ lābhasatkāraṃ vā ārabhyāmarṣamutpādayati| api tu svayamadhyeṣyamāṇo'pi dharmakathane paraiḥ labhamāno'pi vipulaṃ lābhasatkāraṃ paramapadiśati aśaṭhena cetasā prasannena| pareṣāṃ tacca dhārmakathikatvaṃ tañca lābhasatkāramārabhyānujanāti| yathā svena lābhasatkāreṇa tuṣṭo bhavati tathā bhṛśataraṃ paralābhena parasatkāreṇa tuṣṭo bhavati [sumanāḥ] saṃlikhitaśca bhavatyalpabhāṇḍo'lpapariṣkāraḥ utpannotpannaparityaktasarvopakaraṇaḥ|



tatra pañcabhirākārairayaṃ kalyāṇamitrabhūto bodhisattvaḥ pareṣāṃ vineyānāṃ kalyāṇamitrakāryaṃ karoti| codako bhavati| smārako bhavati| avavādako bhavati| anuśāsako bhavati| dharmadeśako bhavati| eṣāñca padānāṃ vistareṇa vibhāgo veditavyaḥ| tadyathā śrāvakabhūmāvavavādānuśāsanañca bhūyastata uttari veditavyaṃ tadyathā balagotrapaṭale|



tatra caturbhirākārairbodhisattvasya kalyāṇamitrasevā paripūrṇā veditavyā| kālena kālaṃ glānopasthānasvasthopasthāna kriyayā premagauravaprasādopasaṃhṛtayā| kālena kālamabhivādanavandanapratyutthānāñjalisāmicīkarmapūjākriyayā dharmacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāradānapūjayā ca| niśritasya ca dhārmikeṣvarthasaṃyoga-viyogeṣu vaśavartanatayā avikampanatayā yathābhūtatvāviṣkaraṇatayā| kālena ca cājñāmiprāyasyopasaṃkramaṇaparyupāsanaparipṛcchanaśravaṇatayā|



tatra kalyāṇamitrasyāntikāddharmaṃ śrotukāmena bodhisattvena pañcākārayā saṃjñayā dharmaḥ śrotavyaḥ| ratnasaṃjñayā durlabhārthena| cakṣuḥsaṃjñayodārasahajaprajñāpratilābhāya hetubhāvārthena| ālokasaṃjñayā pratilabdhasahajajñānacakṣuṣā sarvākāra-yathābhūta-jñeyasaṃprakāśanārthena| mahāphalānuśaṃsasaṃjñayā nirvāṇasaṃbodhiniruttarapadaprāptihetubhāvārthena| anavadyaratisaṃjñayā dṛṣṭe dharme'prāpta nirvāṇasaṃbodhidharmayathābhūtapravicayaśamathavipaśyanā'navadyamahāratihetubhāvārthe|



tatra bodhisattvena kalyāṇamitrasyāntikāddharmaṃ śruṇvatā tasmindharmabhāṇake pudgale pañcasthāneṣvamanasikāraṃ kṛtvā'vahitaśrotreṇa prasannamānasena dharmaḥ śrotavyaḥ| śīlabhraṃśe'manasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyaṃ duḥśīlo'yamasaṃvarasthaḥ nāhamataḥ śroṣyāmi| kulabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartabyaṃ nīlakulo'yaṃ nāhamataḥ śroṣyāmi| rūpabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyaṃ virupo'yaṃ nāhamataḥ śroṣyāmi| vyañjanabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyam anabhisaṃskṛtavākyo'yaṃ nāhamataḥ śroṣyāmi| nānyatrārthapratisaraṇena bhavitavyaṃ na vyañjanapratisaraṇena| mādhuryabhraṃśe'pyamanasikāraḥ karaṇīyaḥ| naivaṃ cittamabhisaṃskartavyaṃ paruṣavākyoyaṃ krodhano na ca madhuraṃ dharmaṃ bhāṣate nāhamataḥ śroṣyāmīti| ityevaṃ pañcasu sthāneṣvamanasikāraṃ kṛtvā bodhisattvena sādareṇa saddharmaparigrahaḥ kāryo na jātu dharmaḥ pudgaladoṣeṇa duṣṭo bhavati| tatra yo'sau mandaprajño bodhisattvaḥ pudgaladoṣeṣūpahatacitto dharmaṃ necchati śrotuṃ sa ātmana evāhitāya prajñāparihāṇāya pratipanno veditavyaḥ|



kathañca bodhisattvaścatvāryapramāṇāni bhāvayati| maitrīṃ karuṇāṃ muditāmupekṣām| iha bodhisattvaḥ samāsatastrividhāni catvāryapramāṇāni bhāvayati| sattvālambanāni dharmālambanānyanālambanāni ca| yadbodhisattvastriṣu rāśiṣu sarvasattvānavasthāpya sukhitān duḥkhitān aduḥkhitāsukhitān sattvān sukhakāmānadhikṛtya sukhopasaṃhārādhyāśayagatena maitreṇa cetasā daśadiśaḥ spharitvā sattvādhimokṣeṇa viharati| iyamasya sattvālambanā maitrī veditavyā| yatpunaḥ dharmamātrasaṃjñī dharmamātre sattvopacāramāśayataḥ saṃpaśyaṃstāmeva maitrīṃ bhāvayati| iyamasya dharmālambanā maitrī veditavyā| yatpunardharmānapyavikalpayaṃstāmeva maitrīṃ bhāvayati| iyamasyānālambanā maitrī veditavyā| yathā sattvālambanā dharmālambanā'nālambanā maitrī evaṃ karuṇā muditopekṣā api veditavyā| tatra bodhisattvo duḥkhitān sattvānārabhya duḥkhāpanayanādhyāśayo daśasu dikṣu karuṇāsahagataṃ cittaṃ bhāvayati| sāsya karuṇā| sukhitānvā punaḥ sattvānārabhya sukhānumodanādhyāśayo dasaśu dikṣu muditāsahagataṃ cittaṃ bhāvayati| sāsya muditā| sa teṣāmeva trividhānāṃ sattvānāmaduḥkhāsukhitānā duḥkhitānāṃ sukhitānāñca yathākramaṃ mohadveṣarāgakleśavivekādhyāśayo daśasu dikṣūpekṣāsahagataṃ cittaṃ bhāvayati| iyamasyopekṣā| tatra yāni bodhisattvasya maitryādīnyapramāṇāni sattvālambanāni tānyanyatīrthya sādhāraṇāni veditavyāni| yāni punardharmālambanāni tāni śrāvakapratyekabuddhasādhāraṇāni na tvanyatīrthyasādhāraṇāni veditavyāni| yāni tu bodhisattvasyānālambanānyapramāṇāni tāni sarvatīrthya-śrāvakapratyekabuddhāsādhāraṇāni veditavyāni| tatra bodhisattvasya trīṇyapramāṇāni sukhādhyāśayasaṃgṛhītāni veditavyāni| maitrī karuṇā muditā ca| ekama pramāṇaṃ hitādhyāśayasaṃgṛhītaṃ veditavyaṃ yaduta upekṣā| sarvāṇi caitānyapramāṇāni bodhisattvasyānukampetyucyate| tasmāttaiḥ samanvāgatā bodhisattvā anukampakā ityucyante|



tatra daśottaraśatākāraṃ duḥkhaṃ sattvadhātau saṃpaśyanto bodhisattvāḥ sattveṣu karuṇāṃ bhāvayanti| daśottaraśatākāraṃ duḥkhaṃ katamat| ekavidhaṃ duḥkham| aviśeṣeṇa pravṛttiduḥkhamārabhya sarvasattvāḥ pravṛttipatitā duḥkhitāḥ| dvividhaṃ duḥkham| chandamūlakaṃ yeṣāṃ [priyāṇāṃ] vastūnāṃ pariṇāmādanyathībhāvād duḥkhamutpadyate| sammohavipākañca duḥkhaṃ yaistīvraiḥ śārīrairveditaiḥ spṛṣṭastasminnātmabhāve ahamiti vā mameti vā sammūḍho'tyarthaṃ śocati| yena dviśalyāṃ vedanāṃ vedayate kāyikīñcaitasikīñca| trividhaṃ duḥkhaṃ duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| caturvidhaṃ duḥkham| virahaduḥkhaṃ priyāṇāṃ visaṃyogādyadutpadyate| samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate| santatiduḥkhaṃ muttaratramṛtasya janmapāraṃparyeṇa yadutpadyate| atyantaduḥkhamaparinirvāṇadharmakāṇāṃ sattvānāṃ ye pañcopādānaskandhāḥ| pañcavidhaṃ duḥkham| kāmacchandaparyavasthāna pratyayaṃ vyāpādastyāna-middhauddhatya-kaukṛtya-vicikitsā-paryavasthānapratyayañca yaddūḥkham| ṣaḍvidhaṃ duḥkham| hetuduḥkhamāpayaheturniṣevaṇāt phaladuḥkhamapāyopapattitaḥ| bhogān punarārabhya paryeṣṭiduḥkhamārakṣāduḥkhamatṛptiduḥkhaṃ vipraṇāśaduḥkhañca| tadetadabhisamasya ṣaḍvidhaṃ duḥkhaṃ bhavati| saptavidhaṃ duḥkham| jātirduḥkhaṃ jarāvyādhirmaraṇamapriyasaṃyogaḥ priyavinābhāvaḥ yadapīcchanparyeṣamāṇo na labhate tadapi duḥkham| aṣṭavidhaṃ duḥkham| śītaduḥkhabhuṣṇaduḥkhaṃ jighatsāduḥkhaṃ pipasāduḥkhamasvātantryaduḥkham| ātmopakramaduḥkhaṃ tadyathā nigranthaprabhṛtīnām| paropakramaduḥkhaṃ tadyathā paṇiloṣṭasaṃsparśādibhiḥ parato daṃśamaśakādisaṃsparśaiśca|



īryāṃpathaikajātīyavihāraduḥkhañca| navavidhaṃ duḥkham| ātmavipattiduḥkhaṃ paravipattiduḥkhaṃ [jñātivipattiduḥkhaṃ bhogavipattiduḥkham] ārogyavipattiduḥkhaṃ śīlavipattiduḥkhaṃ dṛṣṭi-[vipattiduḥkhaṃ] dṛṣṭadhārmikaduḥkhaṃ sāmparāyikañca duḥkham| daśavidhaṃ duḥkham| bhojanakāyapariṣkāravaikalyaduḥkhaṃ pānayānavastrālaṅkārabhāṇḍopaṣkarapariṣkāravaikalyaduḥkhaṃ gandhamālyavilepanapariṣkāravaikalyaduḥkhaṃ nṛtyagītavāditrapariṣkāravaikalyaduḥkham ālokapariṣkāravaikalyaduḥkhaṃ strīpuruṣaparicaryākāyapariṣkāravaikalyaduḥkhañca daśamam punaranyaṃ navavidhaṃ duḥkhaṃ veditavyam| sarvaduḥkhaṃ mahāduḥkhaṃ sarvatomukhaṃ duḥkhaṃ vipratipattiduḥkhaṃ pravṛttiduḥkhamakāmakāraduḥkhaṃ vighātaduḥkhamānuṣaṅgikaṃ duḥkhaṃ sarvākārañca duḥkham| tatra sarvaduḥkhaṃ yat pūrvahetusamutpannaṃ vartamānapratyayasamutpannañca| tatra mahāduḥkhaṃ yaddīrghaṃkālikaṃ pragāḍhaṃ citraṃ nirantarañca| tatra sarvatomukhaṃ duḥkhaṃ yannārakaṃ tairyagyonikaṃ pretalaukikaṃ sugatiparyāpannañca| tatra vipratipattiduḥkhaṃ yad dṛṣṭe vā dharme paravyatikramāt parāpakārakaraṇāllabhate samutthāpayati| viṣamabhojanaparibhogāddhātuvaiṣamyajaṃ duḥkhaṃ samutthāpayati| anayena vātmadṛṣṭadharmaduḥkhopakramāt svayaṃ kṛtaṃ duḥkhaṃ samutthāpayati| ayoniśomanaskāra-tadbahulavihāritayā vā kleśopakleśaparyavasthānaduḥkhaṃ pratyanubhavati| kāyavāṅmanoduścaritabāhalyādbā āyatyāmāpāyikaṃ duḥkhaṃ pratyanubhavati| tatra pravṛttiduḥkhaṃ yat ṣaḍākārādaniyamādutpadyate saṃsāre saṃsarataḥ| ātmabhāvāniyamādrājā bhūtvā āḍhyaḥ kṛpaṇo bhavati| mātāpitraniyamāt putradārāniyamāddāsīdāsakarmakarapauruṣeyāniyamāt mitrāmātyajñātisālohitāniyamāt mātāpitarau bhūtvā yāvadvistareṇa mitrāmātyajñātisālohito bhūtvā'pareṇa samayena saṃsarato vadhako bhavati pratyarthikaḥ pratyamitraḥ| bhogāniyamācca saṃsāre saṃsaran mahābhogo bhūtvā punarapareṇa samayena paramadaridro bhavati| tatrākāmakāraduḥkha yaddīrghāyuṣkāmasya akāmamalpāyuṣkatayotpadyate|



ābhirupyakāmasya cākāmaṃ vairupyataḥ| uccakulopapattikāmasya cākāmaṃ nīcakulopapattitaḥ| aiśvaryakāmasyākāmaṃ dāridryopanipātataḥ [mahā-] balakāmasya cākāmaṃ daurvalyopanipātata utpadyate| jñeyaṃ jñātukāmasya cākāmaṃ sammohājñānasamudācāra utpadyate| paraparājayakāmasya cākāmaṃ parāparājayādātmaparajayādyaddaḥkhamutpadyate| tatra vighātaduḥkhaṃ yadgṛhiṇāñca putradārādyapacayād yadutpadyate| pravrajitānāñca rāgādikleśopacayād yad duḥkhamutpadyate| yacca dukhaṃ durbhikṣopaghātādvā paracakropadhātādvā'ṭavīdurgapraveśasambādha saṃkaṭopaghātādvā utpadyate| yacca duḥkhaṃ parāyattavṛttatayā utpadyate| yacca duḥkhaṃmaṅgapratyaṅgavaikalyopaghātād votpadyate| yacca duḥkhaṃ vadhabandhanacchedanatāḍanapravāsanādyupadyātādutpadyate| tatrānuṣaṅgikaṃ duḥkhaṃ yadaṣṭāsu lokadharmeṣu duḥkhaṃ naśana dharmake naṣṭe kṣayadharmake kṣīṇe jarādharmake jīrṇe vyādhidharmake vyādhite maraṇadharmake mṛte'lābhato vā punarayaśasto vā nindāto vā yaddaḥkham| ityetadaṣṭavidhaṃ duḥkhaṃ prāryanāduḥkhañca| idamucyate ānuṣaṅgikaṃ duḥkham| tatra sarvākāraṃ duḥkhaṃ yatpañcākāraṃ yathoddiṣṭasukhavipakṣeṇa duḥkhaṃ hetuduḥkhaṃ vedayitaduḥkhaṃ sukhābhāvamātraduḥkhaṃ veditayānupacchedaduḥkhaṃ naiṣkramyapravivekopaśamasaṃbodhisukhavipakṣeṇa vāgārikakāmadhātusaṃyogaja-vitarka-pṛthagjanaduḥkhaṃ pañcamaṃ veditavyam| ityetacca paścavidhaṃ duḥkham| aupakramikamupakaraṇavaikalyajaṃ dhātuvaiṣamyajaṃ priyavipariṇāmajaṃ traidhātukāvacarakleśapakṣyadoṣṭhulyaduḥkhañca pañcamam| ityetat pañcavidhaṃ pūrvakaṃ caikadhyamabhisaṃkṣipya daśavidhaṃ dukhaṃ sarvākāramityucyate|



iti pūrvakañca [pañcapañcāśadākāramidañca] pañcapañcāśadākāramaikadhyamabhisaṃkṣipya daśottaraśatākāraṃ duḥkhaṃ bhavati bodhisattvaḥ karuṇāyā ālambanaṃ yenālambanena bodhisattvānāṃ karuṇotpadyate vivardhate bhāvanāparipūriṃ gacchati|



ataśca mahato duḥkhaskandhādekānnaviṃśatiprakāraduḥkhālambanā mahākaruṇā pravartate| ekānnaviṃśatiprakāraṃ duḥkhaṃ katamat| sammohavipākaṃ duḥkhaṃ saṃskāraduḥkhatāsaṃgṛhītaṃ duḥkhamātyantikaṃ duḥkhaṃ hetuduḥkhaṃ jātiduḥkhaṃ svayaṃkṛtaupakramikaṃ duḥkhaṃ śīlavipattiduḥkhaṃ dṛṣṭivipattiduḥkhaṃ pūrvahetukaṃ duḥkhaṃ mahadduḥkhaṃ nārakaṃ duḥkhaṃ sugatisaṃgṛhītaṃ duḥkhaṃ sarvavipratipattijaṃ duḥkhaṃ sarvapravṛttiduḥkhamajñānaduḥkhamaupacayikaṃ duḥkhamānuṣaṅgikaṃ duḥkhaṃ vedayitaduḥkhaṃ dauṣṭhulyaduḥkhañceti|



tatra caturbhiḥ kāraṇaiḥ karuṇā mahākaruṇetyucyate gambhīraṃ sūkṣmaṃ durvijñeyaṃ sattvānāṃ duḥkhamālamvyotpannā bhavati| dīrghakālaparicitā ca bhavatyaneka kalpaśatasahasrābhyastā| tīvreṇa cābhogenālambane pravṛttā bhavati yadrūpeṇābhogenāyaṃ karuṇāviṣṭo bodhisattvaḥ sattvānāṃ duḥkhāpanayanahetoḥ svajīvitaśatānyapi parityajet prāgevaikaṃ jīvitaṃ prāgeva ca kāyapariṣkāram| sarvaduḥkhayātanāprakārāṃścodvahet| suviśuddhā ca bhavati tadyathā niṣṭhāgatānāśca bodhisattvānāṃ bodhisattvabhūmiviśuddhyā tathāgatānāñca tathāgatabhūmiviśuddhyā|



anena khalu daśottareṇākāraśatena ye bodhisattvaḥ karuṇāṃ bhāvayanti sattveṣu te sarvāṃ bodhisattvakaruṇāṃ bhāvayanti| te punaḥ kṣiprameva karuṇāśayaśuddhimadhigacchanti śuddhāśayabhūmipraviṣṭām| sattveṣu cātyarthaṃ snigdhacittāśca bhavanti premacittāśca kartukāmacittāścākhinnacittāśca duḥkhodbahanacittāśca karmaṇyavaśyacittāśca| na ca tathā duḥkhasatyamabhisamitavata āryaśrāvakasya niṣṭhāgatasya dūrībhūtā nirvit-sahagatā cittasaṃtatiḥ pravartate yathā bodhisattvasya sattveṣu karuṇāpūrvaṅgamena cittena daśottarākāraśatapatitametaṃ mahāntaṃ duḥkhaskandhaṃ saṃpaśyataḥ| na ca bodhisattva evaṃ karuṇāparibhāvitamānasaḥ kiñcidādhyātmikabāhyaṃ vastu yanna parityajet| nāsti tacchīlasaṃvarasamādānaṃ yanna kuryāt| nāsti sa parāpakāraḥ kaścidyanna kṣamet| nāsti sa vīryārambho yannārabheta| nāsti taddhyānaṃ yanna samāpadyeta| nāsti sā prajñā yāṃ nānupraviśet| tasmāttathāgatāḥ pṛṣṭāḥ santaḥ-kutra pratiṣṭhitā bodhisattvasya bodhiriti-samyak vyākurvāṇā vyākurvanti karuṇāpratiṣṭhitā bodhisattvasya bodhiriti|



tatraikaikamatra yathānirdiṣṭamapramāṇa [mapramāṇayā] samṛddhyā samṛddhiṃ bodhisattvasya pravartate| apramāṇeṣṭhaphalaparigrāhakamapramāṇaiścākārairekāntakuśalairanavadyaiḥ pravartate| evamapramāṇabhāvanānuyuktasya bodhisattvasya catvāro'nuśaṃsā veditavyāḥ| sāsyāpramāṇabhāvanā ādita eva paramadṛṣṭadharmasukhavihārāya bhavati| apramāṇapuṇyasaṃbhāraparigrahopacayāya bhavati| anuttarāyāṃ samyaksaṃbodhāvāśayadṛḍhatvāya bhavati| sattvānāṃ cārthe saṃsāre sarvaduḥkhodvahanāya bhavati|



iti bodhisattvabhūmāvādhāre yogasthāne ṣoḍaśamaṃ pūjāsevāpramāṇapaṭalam|